KIRTAN

 

HE BHAGAVĀN

 

he bhagavān he bhagavān he bhagavān he bhagavān

jneyo bhagavān

dhyeyo bhagavān

preyo bhagavān

shreyo bhagavān

he bhagavān he bhagavān he bhagavān he bhagavān

mangalamay he bhagavān

shantimay he bhagavān

premamay he bhagavān

anandamay he bhagavān

he bhagavān he bhagavān he bhagavān he bhagavān

 

 

SATYAM JNANAM

 

satyam jñānam anantam brahma (´2)

satyam shivam advaītam brahma (´2)

ananda rupam amritam brahma

ekam eva advitiyam brahma

satyam jñānam anantam brahma (´7)

satyam brahma

jñānam brahma

anantam brahma (´3)

 

 

SHRI GURU SHARANAM

 

shri guru sharanam namo nama nama (´2)

shri guru sharanam namo nama nama (´2)

shri shri guru sharanam namo nama nama

shri shri guru sharanam namo nama nama

shri guru sharanam jay guru sharanam

shri guru sharanam jay jay guru sharanam

jay jay guru sharanam (´3)

shri guru sharanam (´3)

shri shri guru sharanam

jay jay guru sharanam

jaya guru sharanam

jay guru sharanam

shri shri guru sharanam

shri guru sharanam (´2)

shri shri guru sharanam

jay guru sharanam (´3)

shri shri guru sharanam

jay guru sharanam (´2)

shri guru sharanam

jay guru sharanam (´2)

sat guru sharanam (´2)

jagat guru sharanam

jagat guru sharanam namo nama nama (´5)

ishta guru sharanam namo nama nama (´3)

atma guru sharanam namo nama nama

atma guru sharanam atma guru sharanam

atma guru sharanam

atma guru sharanam namo nama nama (´2)

shri guru sharanam namo nama nama

ram ram ram ram (´2)

ram ram krishna krishna (´3)

shiva shiva shiva shiva (´6)

durga durga durga durga (´2)

shiva shiva shiva shiva (´2)

ram ram ram ram

rama rama rama rama (´2)

ram ram ram ram

rama rama rama rama

krishna krishna krishna krishna (´4)

jay guru sharanam namo nama nama (´4)

jay guru jay guru jay guru jay guru

 

 

SITA RAM

 

 

JAY SHIVA BOM BOM

 

jay shiva shankara bom bom hara hara

 

 

DIVINE MĀ

 

divine mā (´4)

divine mā (´4)

 

kali mā

rudra mā

lakshmi mā

sita mā

radhe mā

jay jay mā

 

 

JAY JAY MĀ

 

jay jay mā (´4)

mā ānanda mayi mā

kali mā

rudra mā

lakshmi mā

sarasvati mā

parvati mā

sita mā

radhe mā

mā ānanda mayi mā

jay jay mā (´4)

 

 

OM SHRI MĀ

 

om shri mā mā jay jay mā

 

 

BHAJO MANA MĀ

 

bhajo mana mā mā mā mā (´2)

ānanda moyi mā mā (´2)

 

ĀNANDA RUPINI

 

ānanda rupini ānanda dahini

shri shri ānanda mayi jay jay mā

 

goloka vasini purnanarayani

shuddha sanatani jay jay mā

 

 

JAY AMBE

 

jay ambe jagad ambe

mata bhavani jay ambe

 

duka vinashini durga jay jay

kala vinashini kali jay jay

 

umma rama bhramani jay jay

radha rukhmini sita jay jay

 

 

OM AMRITESHVARYAI NAMAH

 

om amriteshvaryai namah (´4)

 

 

OM SHRI RAM

 

om shri ram jay ram jay jay ram (´4)

 

 

HARE RAM   BHAJO SITA RAM

 

hare ram ram ram (´2)

bhajo sita ram hare ram

 

 

HARE KRISHNA   HARE RAMA

 

hare krishna hare krishna

krishna krishna hare hare

hare rama hare rama

rama rama hare hare

 

 

OM NAMO NARAYANA

 

 

OM NAMO BHAGAVATE VASUDEVAYA

 

 

SHRI KRISHNA GOVINDA

 

shri krishna govinda hare murare

he natanarāyana vasudeva

 

hare murāre madhukaitabhāre

gopāla govinda mukunda shaure

 

 

OM NAMA SHIVAYA

 

 

JAY SHIVA BOM BOM

 

jay shiva shankara bom bom hara hara

he nath vishvanath

traiyambo vishvanath

shaiyambo vishvanath

ha nath vishvanath

 

 

BHAVANY ASHTAKAM

 

na tāto na mātā na bandhur na bhrāta

na putro na putrū na bhrityo na bhartā

na jāyā na vidyā na vrittirmamaiva

gatistvam gatistvam tvamekā bhavāni

 

bhavā bdhāvapāre mahā duhkha bhīrūh

prapannah prakāmī pralobhī pramattah

kusumsāra pā 'sha prabaddhah sadā 'ham

gatistvam gatistvam tvamekā bhavāni

 

vipade vishāde pramāde pravāse

jale vā 'nale parvate 'shatrumadhye

aranye 'sharanye sadā mām prapāhi

gatistvam gatistvam tvamekā bhavāni

 

anātho daridro jarā rogayukto

mahākshīnah dīnah sadā jādyavaktrā

vipattau pravishtah pranashtah sadā 'ham

gatistvam gatistvam tvamekā bhavāni

 

 

AMAR KRISHNA GOPĀL HE

 

amar krishna gopāl he

amar govinda gopāl he

 

amar jadu mani he 

amar prānire mani he

amar lokano mani he

 

amar krishna gopāl

amar prān gopāl

 

 

ĀNANDA MANGALA GAO RE

 

rama rama rama rama   ānanda mangala gao re

krisna krisna krisna krisna   ānanda mangala gao re

hari hari hari hari   ānanda mangala gao re

 

ānanda mangala gao re

 

nārāyan nārāyan   nārāyan bhaja mano

 

bhaja man nārāyan   bhaja man nārāyan

 

 

 

JAI RĀDHĀ MĀDHAVA

 

jai rādhā mādhava   jai kunja vihārī

                                        qui joue dans le bosquet

 

jai gopī jana vallabha   jai giri vara dhārī

bien-aimé des gopis          qui soutient la montagne (Govardhana)

 

yasoda nandana   vraja jana ranjana

fils de yasoda,   source du bonheur des habitants de Vraja

 

yamunā tīra    vanachārī

qui marche dans la forêt près de la Yamuna

 

 

 

MĀ'S DHYAN

 

 

om  ghrita  sahaja  samādhim  vibhratīm   hemkāntim

nayana  sarasijābhyām  sneharāshin  kirantīm

 

 

manasi  kalita  bhaktim  bhaktamānandayantīm

smita  jita  sharadindum  mātaram  dhīmahīh

 

 

tapana  shakala  kalpam  kalpavrikshopamānam

sharanāgata  janānāml  tārakam  kleshapāshāt

 

hridaya  kamala  madhye  sthāpayitveha  mātuh

vihita  vividha  kalpam  pāda  pītham  bhajāmih

shri  pāda  pītham  smarāmih

shri  pāda  pītham  namamih

 

 

 

shrī  rāmanāma  sankīrtanam

 

om shrī rāma  candrā namah

 

 

varnānām artha sanghānām

 

rasānām chandrasām api

 

mangalānam ca kartārau

 

vande vānī vināyakau

 

 

bhavānī shankarau vande

 

shraddhā vishvāsa  rūpinau

 

yābhyām vinā na pashyanti

 

siddhāh svāntah stham īshvaram