BHAGAVAD       GĪTĀ

 

Chapters 2 (54-72), 10, 12, 15

6.58 mb MP3 Download HERE, recorded at Kanyapeeth, Varanasi.

 

 


 

 

GĪTĀ   DHYĀNAM

 

 

om

 

1            pārthāya  pratibodhitām  bhagavatā

nārāyanena  svayam

vyāsena  grathitām  purāna  muninā

madhye  mahābhāratam

 

advaitāmrita  varshinīm  bhagavatīm

ashtā  dashā  dhyāyinīm

amba  tvām  anusamdadhāmi

bhagavad  gīte  bhava  dveshinīm

 

2          namo  stute  vyāsa  vishāla  budhe

phullāravindāyata  patra  netra

yena  tvayā  bhārata  tailapūrnah

prajvālito  jñānamayah  pradīpah

 

3            prapanna  pārijātāya  totravetraika  pānaye

jñāna  mudrāya  krishnāya  gītāmrita  duhe  namah

 

4            sarvopanishado  gāvo  dogdhā  gopāla  nandanah

pārtho  vatsah  sudhīr  bhoktā  dugdham  gītāmritam  mahat

 

5            vasudeva  sutam  devam  kamsa  cānūra  mardanam

devakī  paramānandam  krishnam  vande  jagad  gurum

 

6          bhīshma  drona  tatā  jayadratha  jalā

gāndhāra  nīlotpalā

shalya  grāhavatī  kripena  vahanī

karnena  velākulā

 

ashvatthāma  vikarna  ghora  makarā

duryodhanāvartini

sottīrnā  khalu  pāndavai  ranā  nadī

kaivartakah  keshavah

 

7            pārāsharya  vacah  sarojam  amalam

gītārtha  gandhotkatam

nānākhyānaka  kesaram  hari  kathā

sambodhanā  bodhitam

 

loke  sajjana  shat padair aharahah

pepīyamānam  mudā

bhūyād  bhārata  pamkajam  kalimala

pradhvamsi  nah  shreyase

 

8                    mūkam  karoti  vācālam

pangum  langhayate  girim

yatkripā  tam  aham  vande

paramānanda  mādhavam

 

9          yam  brahmā  varunendra  rudra  marutah

stunvanti  divyaih  stavaih

vedaih  sānga  pada  kramopanishadaih

gāyanti  yam  sāmagāh

 

dhyānāvasthita  tadgatena  manasā

pashyanti  yam  yoginah

yasyāntam  na  viduh  surāsuraganā

devāya  tasmai  namah

 


 

 

 

CHAPTER   2

 

 

arjuna uvāca

 

54        sthita-prājñasya    bhāshā

samādhi-sthasya  keshava

sthita-dhīh  kim  prabhāsheta

kim  āsīta  vrajeta  kim

 

 

shrī  bhagavān  uvāca

 

55                prajahāti  yadā kāmān

sarvān  pārtha  manogatān

ātmany  evā 'tmanā  tushtah

sthita-prajñas  tado 'cyate

 

56        duhkh eshv  anu dvigna manāh

sukh eshu  vigata sprihah

vīta-rāga-bhaya-krodhah

sthita-dhīr  munir  ucyate

 

57        yah  sarvatrā 'nabhi snehas

tat-tat  prāpya  shubhā 'shubham

nā 'bhinandati  na  dveshti

tasya  prajñā  pratishthitā

 

58        yadā   samharate   cāyam

kūrmo 'ngānī 'va  sarvashah

indriyānī 'ndriyārthebhyas

tasya  prajñā  pratishthitā

 

59        vishayā  vinivartante

nirāhārasya  dehinah

rasa-varjam  raso 'py  asya

param  drishtvā  nivartate

 

60        yatato  hy  api  kaunteya

purushasya  vipashcitah

indriyāni  pramāthīni

haranti  prasabham   manah

 

61        tāni  sarvāni  samyamya

yukta  āsīta  mat-parah

vashe  hi  yasye 'ndriyāni

tasya  prajñā  pratishthitā

 

62            dhyāyato  vishhayān  pumsah

sangas  teshū 'pajāyate

sangāt  sanjāyate  kāmah

kāmāt  krodho 'bhijāyate

 

63            krodhād  bhavati  sammohah

sammohāt  smriti-vibhramah

smriti-bhramshād  buddhi-nāsho

buddhi-nāshāt  pranashyati

 

64        rāga-dvesha-viyuktais  tu

vishayān  indriyaish  caran

ātmavashyair  vidheyātmā

prasādam  adhigacchati

 

65        prasāde  sarva-duhkānām

hānir  asyo 'pajāyate

prasannacetaso  hy  āshu

buddhih  paryavatishthate

 

66        nā 'sti  buddhir  ayuktasya

na  cā 'yuktasya  bhāvanā

na  cā 'bhāvayatah  shāntir

ashāntasya  kutah  sukham

 

67            indriyānām  hi  caratām

yan   ano 'nuvidhīyate

tad  asya  harati  prajñām

vāyur  nāvam  ivā 'mbhasi

 

68        tasmād  yasya  mahābāho

nigrihītānī  sarvashah

indriyānī 'ndriyārthebhyas

tasya  prajñā  pratishthitā

 

69          nishā  sarva-bhūtānām

tasyām  jāgarti  samyamī

yasyām  jāgrati  bhūtāni

  nishā  pashyato  muneh

 

70            āpūryamānam  acala-pratishtham

samudram  āpah  pravishanti  yadvat

tadvat  kāmā  yam  pravishanti  sarve

sa  shāntim  āpnoti  na  kāmakāmi

 

71        vihāya  kāmān  yah  sarvān

pumāmsh  carati  nihsprihah

nirmamo  nirahamkārah

sa  shāntim  adhigacchati

 

72        eshā  brāhmī  sthitih  pārtha

nai 'nām  prāpya  vimuhyati

sthitvā 'syām  anta-kāle 'pi

brahma-nirvānam  ricchati

 

 

 

 

OM  TAT  SAT

 

ity  shrīmad  bhagavad  gītāsūpanishatsu

brahma  vidyāyām  yogashāstre

shrī  krishnā 'rjuna  samvāde

sāmkhya-yogo  nāma  dvitīyo 'dhyāyah

 


 

 

 

CHAPTER   10

 

 

shrī bhagavān uvāca

 

1          bhūya  eva  mahā-bāho

shrinu  me  paramam  vacah

yat  te 'ham  prīya mānāya

vakshyāmi  hita-kāmyayā

 

2          na  me  viduh  sura-ganāh

prabhavam  na  maharshayah

aham  ādir  hi  devānām

maharshīnām  ca  sarvashah

 

3          yo  mām  ajam  anādim  ca

vetti  loka-maheshvaram

asammūdhah  sa  martyesu

sarva pāpaih  pramucyate

 

4          buddhir  jñānam  asam mohah

kshamā  satyam  damah  shamah

sukham  duhkham  bhavo 'bhāvo

bhayam  cā 'bhayam  eva  ca

 

5          ahimsā  samatā  tushtis

tapo  dānam  yasho 'yashah

bhavanti  bhāvā  bhūtānām

matta  eva  prithag-vidhāh

 

6            maharshayah  sapta  pūrve

catvāro  manavas  tathā

mad-bhāvā  mānasā  jātā

yeshām  loka  imāh  prajāh

 

7          etām  vibhūtim  yogam  ca

mama  yo  vetti  tattvatah

so 'vikalpena  yogena

yujyate  nā 'tra  samshayah

 

8          aham  sarvasya  prabhavo

mattah  sarvam  pravartate

iti  matvā  bhajante  mām

budhā  bhāva-samanvitāh

 

9          mac-cittā  mad-gata-prānā

bodhayantah  parasparam

kathayantash  ca  mām  nityam

tushyanti  ca  ramanti  ca

 

10        teshām  satata-yuktānām

bhajatām  prīti-pūrvakam

dadāmi  buddhi-yogam  tam

yena  mām  upayānti  te

 

11        teshām  evā 'nukampā ’rtham

aham  ajñāna-jam  tamah

nāshayāmy  ātma-bhāvastho

jñāna-dīpena  bhāsvatā

 

 

arjuna  uvāca

 

12        param  brahma  param  dhāma

pavitram  paramam  bhavān

purusham  shāshvatam  divyam

ādi devam  ajam  vibhum

 

13        āhus  tvām  rishayah  sarve

devarshir  nāradas  tathā

asito  devalo  vyāsah

svayam  cai 'va  bravīshi  me

 

14        sarvam  etad  ritam  manye

yan  mām  vadasi  keshava

na  hi  te  bhagavan  vyaktim

vidur  devā  na  dānavāh

 

15        svayam  evā 'tmanā 'tmānam

vettha  tvam  purushottama

bhūta-bhāvana  bhūtesha

deva-deva  jagat-pate

 

16        vaktum  arhasy  asheshena

divyā  hy  ātma-vibhūtayah

yābhir  vibhūtibhir  lokān

imāms  tvam  vyāpya  tishthasi

 

17        katham  vidyām  aham  yogims

tvām  sadā  paricintayan

keshu keshu  ca  bhāveshu

cintyo 'si  bhagavan  mayā

 

18            vistarenā 'tmano  yogam

vibhūtim  ca  janārdana

bhūyah  kathaya  triptir  hi

shrinvato  nā 'sti  me 'mritam

 

 

shrī bhagavān   uvāca

 

19        hanta  te  kathayishyāmi

divyā  hy  ātma vibhūtayah

prādhānyatah  kuru-shreshtha

nā 'sty  anto  vistarasya  me

 

20        aham  ātmā  gudākesha

sarva-bhūtā ’shaya-sthitah

aham  ādish  ca  madhyam  ca

bhūtānām  anta  eva  ca

 

21            ādityānām  aham  vishnur

jyotishām  ravir  amshumān

marīcir  marutām  asmi

nakshatrānām  aham  shashī

 

22            vedānām  sāma-vedo 'smi

devānām  asmi  vāsavah

indriyānām  manash  cā 'smi

bhūtānām  asmi  cetanā

 

23            rudrānām  shamkarash  cā 'smi

vittesho  yaksha-rakshasām

vasūnām  pāvakash  cā 'smi

meruh  shikharinām  aham

 

24            purodhasām  ca  mukyam  mām

viddhi  pārtha  brihaspatim

senānīnām  aham  skandah

sarasām  asmi  sāgarah

 

25            maharshīnām  bhrigur  aham

girām  asmy  ekam  aksharam

yajñānām  japa-yajño 'smi

sthāvarānām  himālayah

 

26            ashvatthah  sarva-vrikshānām

devarshīnām  ca  nāradah

gandharvānām  citrarathah

siddhānām  kapilo  munih

 

27            uccaihshravasam  ashvānām

viddhi  mām  amritodbhavam

airāvatam  gajendrānām

narānām  ca  narādhipam

 

28            āyudhānām  aham  vajram

dhenūnām  asmi  kāmadhuk

prajanash  cā 'smi  kandarpah

sarpānān  asmi  vāsukih

 

29            anantash  cā 'smi  nāgānām

varuno  yādasām  aham

pitrinām  aryamā  cā 'smi

yamah  samyamatām  aham

 

30            prahlādash  cā 'smi  daityānām

kālah  kalayatām  aham

mrigānām  ca  mrigendro 'ham

vainateyash  ca pakshinām

 

31            pavanah  pavatām  asmi

rāmah  shastra-bhritām  aham

jhashānām  makarash  cā 'smi

srotasām  asmi  jāhnavī

 

32            sargānām  ādir antash  ca

madhyam  cai 'vā 'ham  arjuna

adhyātma-vidyā  vidyānām

vādah  pravadatām  aham

 

33            aksharānām  akāro 'smi

dvandvah  sāmāsikasya  ca

aham  evā ’kshayah  kālo

dhātā 'ham  vishvato-mukhah

 

34        mrityuh  sarva-harash  cā 'ham

udbhavash  ca  bhavishyatām

kīrtih  shrīr  vāk  ca  nārīnām

smritir  medhā  dhritih  kshamā

 

35        brihat-sāma  tathā  sāmnām

gāyatrī  chandasām  aham

māsānām  mārga-shīrsho 'ham

ritūnām  kusumākarah

 

36        dyūtam  chalayatām  asmi

tejas  tejasvinām  aham

jayo 'smi  vyavasāyo 'smi

sattvam  sattvavatām  aham

 

37            vrishnīnām  vāsudevo 'smi

pāndavānām  dhanamjayah

munīnām  apy  aham  vyāsah

kavīnām  ushanā  kavih

 

38        dando  damayatām  asmi

nītir  asmi  jigīshatām

maunam  cai 'vā 'smi  guhyānām

jñānam  jñānavatām  aham

 

39        yac  cā 'pi  sarva-bhūtānām

bījam  tad  aham  arjuna

na  tad  asti  vinā  yat  syān

mayā  bhūtam  carācaram

 

40        nā 'nto 'sti  mama divyānām

vibhūtīnām  paramtapa

esha  tū 'ddeshatah  prokto

vibhūter  vistaro  mayā

 

41        yad-yad  vibhūtimat  sattvam

shrīmad  ūrjitam  eva 

tad  tad  evā 'vagaccha  tvam

mama  tejo 'msha-sambhavam

 

42        athavā  bahunai 'tena

kim  jñātena  tavā 'rjuna

vishtabyā 'ham  idam  kritsnam

ekāmshena  sthito  jagat

 

 

 

 

OM  TAT  SAT

 

ity  shrīmad  bhagavad  gītāsūpanishatsu

brahma  vidyāyām  yoga shāstre

shrī krishnā 'rjuna  samvāde

vibhūtiyogo  nāma  dashamo 'dhyāyah

 

 


 

 

 

CHAPTER   12

 

 

arjuna uvāca

 

1          evam  satatayuktā  ye

bhaktās  twām  paryupāsate

ye  cā 'py  aksharam  avyaktamm

teshām  ke  yogavittamāh

 

 

shrī bhagavān uvāca

 

2          mayy  āveshya  mano  ye  mām

nityayuktā  upāsate

shraddhayā    parayo  'petas

te me yuktatamā  matāh

 

3          ye  tv  aksharam  anirdeshyam

avyaktam  paryupāsate

sarvatragam  acintyam  ca

kūtastham  acalam  ghruvamm

 

4            samniyamye 'ndriyagrāmam

sarvatra  samabuddhayah

te  prāpnuvanti  mām  eva

sarvabhūtahite  ratāh

 

5          klesho 'dhikataras  teshām

avyaktāsaktacetasām

avyaktā  hi  gatir  duhkham

dehavadbhir  avāpyate

 

6          ye  tu  sarvāni  karmāni

nayi  samnyasya  matparāh

ananyenaii 'va  yogena

mām  dhāyanta  upāsate

 

7          teshām  aham  samuddhartā

mrityusamsārasāgarāt

bhavāmi  nacirāt  pārtha

mayy  āveshitacetasām

 

8          mayy  eva  mana  ādhatsva

mayi  buddhim  niveshaya

nivasishyasi  mayy  eva

ata  ūrdhvam  na  samshayah

 

9          atha  cittam  samādhātum

na  shaknoshi  mayi  sthiram

abhyāsayogena  tato

mām  icchā 'ptum  dhanamjaya

 

10        abhyāse 'py  asamartho 'si

matkarmaparamo  bhava

madartham  api  karmāni

kurvan   siddhim  avāpsyasii

 

11        athai  tad  apy  ashakto si

kartum  madyogam  āshritah

sarvakarmaphalatyāgam

tatah  kuru  yatātmavān

 

12        shreyo  hi  jñānam  abhyāsāj

jñānād  dhyānam  vishishyate

dhyānāt  karmaphalatyāgas

tyāgāc  chāntir  anantaram

 

13            adveshtā  sarvabhūtānām

maitrah  karuna  eva  ca

nirmamo  nirahamkārah

samaduhkhasukhah  kshamī

 

14            samtushtah  satatam  yogī

yatātmā  dridhanishcayah

mayy  arpitamanobuddhir

yo  madbhaktah  sa  me  priyah

 

15        yasmān  no 'dvijate  loko

lokān  no 'dvijate  ca  yah

harshāmarshabhayodvegair

mukto  yah  sa  ca  me  priyah

 

16            anapekshah  shucir  daksha

udāsīno  gatavyathah

sarvārambhaparityāgī

yo  madbhaktah  sa  me  priyah

 

17        yo  na  hrishyati  na  dveshti

na  shocati  na  kānkshati

shubhāshubhaparityāgī

bhaktimān  yah  sa  me  priyah

 

18        samah  shatrau  ca  mitre  ca

tathā  mānāpamānayoh

shītoshnasukhaduhkheshu

samah  sangavivarjitah

 

19            tulyanindāstutir  mauni

samtushto  yena  kenacit

aniketah  sthiramatir

bhaktimān  me  priyo  narah

 

20        ye  tu  dharmyāmritam  idam

yathoktam  paryupāsate

shraddadhānā  matparamā

bhaktās  te 'tīva  me  priyāh

 

 

 

OM  TAT  SAT

 

ity  shrīmad  bhagavad  gītāsūpanishatsu

brahma  vidyāyām  yoga shāstre

shrī krishnā 'rjuna  samvāde

bhakti yogo  nāma  dvādasho 'dhyāyah

 


 

CHAPTER   15

 

 

shrī bhagavān uvāca

 

1          ūrdhva-mūlam  adhah-shākham

ashvattham  prāhur  avyayam

chandāmsi  yasya  parnāni

yas  tam  veda  sa  veda-vit

 

2          adhash  co 'rdhvam  prasritās  tasya  shākhā

guna-pravriddhā  vishaya-pravālāh

adhash  ca  mūlāny  anusamtatāni

karmānu bandhīni  manushya-loke

 

3          na  rūpam  asye 'ha  tatho 'palabhyate

nā 'nto  na  cā 'dir  na 'ca  sampratishthā

ashvattham  enam  suvirūdha-mūlam

asanga-shastrena  dridhena  chittvā

 

4          tatah  padam  tat  parimārgitavyam

yasmin  gatā  na  nivartanti  bhūyah

tam  eva  cā 'dyam  purusam  prapadye

yatah  pravrittih  prasritā  purānī

 

5            nirmāna-mohā  jita-sanga-doshā

adhyātma-nityā  vinivritta-kāmāh

dvandvair  vimuktāh  sukha-duhka-samjñair

gacchanty  amūdhāh  padam  avyayam  tat

 

6          na  tad  bhāsayate  sūryo

na  shashānko  na  pāvakah

yad  gatvā  na  nivartante

tad  dhāma  paramam  mama

 

7          mamai 'vā 'msho  jīva-loke

jīva-bhūtah  sanātanah

manah  shashthānī 'ndriyāni

prakriti-sthāni  karshati

 

8            sharīram  yad  avāpnoti

yac  cā 'py  utkrāmatī 'shvarah

grihītvai 'tāni  samyāti

vāyur  gandhān  ivā 'shayāt

 

9            shrotram  cakshuh  sparshanam  ca

rasanam  ghrānam  eva  ca

adhishthāya  manash  cā 'yam

vishayān  upasevate

 

10            utkrāmantam  sthitam  vā 'pi

bhuñjānam    gunānvitam

vimūdhā  nā 'nupashyanti

pashyanti  jñāna-cakshushah

 

11        yatanto  yoginash  cai 'nam

pashyanty  ātmany  avasthitam

yatanto 'py  akritā ’tmāno

nai 'nam  pashyanty  acetasah

 

12        yad  āditya-gatam  tejo

jagad  bhāsayate  'khilam

yac  candramasi  yac  cā 'gnau

tat  tejo  viddhi  māmakam

 

13        gām  āvishya  ca  bhūtāni

dhārayāmy  aham  ojasā

pushnāmi  cau 'shadhīh  sarvāh

somo  bhūtvā  rasā ’tmakah

 

14        aham  vaishvānaro  bhūtvā

prāninām  deham  āshritah

prānā ’pāna-samāyuktah

pacāmy  annam  catur-vidham

 

15            sarvasya  cā 'ham  hridi  samnivishto

mattah  smritir  jñānam  apohanam  ca

vedaish  ca  sarvair  aham  eva  vedyo

vedānta-krid  veda-vid  eva  cā 'ham

 

16        dvāv  imau  purushau  loke

ksharash  cā 'kshara  eva  ca

ksharah  sarvāni  bhūtāni

kūtastho  kshara  ucyate

 

17        uttamah  purushas  tv  anyah

paramātme 'ty  udāhritah

yo  loka-trayam  āvishya

bibharty  avyaya  īshvarah

 

18        yasmāt  ksharam  atīto 'ham

aksharād   api  co 'ttamah

ato 'smi  loke  vede  ca

prathitah  purushottamah

 

19        yo  mām  evam  asammūdho

jānāti  purushottamam

sa  sarva-vid  bhajati  mām

sarva-bhāvena  bhārata

 

20        iti  guhyatamam  shāstram

idam  uktam  mayā 'nagha

etad  buddhvā  buddhimān  syāt

krita-krityash  ca  bhārata

 

 

 

 

OM  TAT  SAT

 

ity  shrīmad  bhagavad  gītāsūpanishatsu

brahma  vidyāyām  yoga shāstre

shrī krishnā 'rjuna  samvāde

purushottama yogo  nāma  pañca dasho 'dhyāyah