SHRĪ   VISHNU

SAHASRA   NĀMA

STOTRAM

 

 


INTRODUCTORY VERSES

 

 

1     shrutvā  dharmān  asheshena    pāvanāni  ca  sarvashah

yudhishthirah  shāntanavam    punar  evā'bhya-bhāshata

 

yudhishthira  uvāca

2     kimekam  daivatam  loke    kim   vā'pyekam  parāyanam

stuvantah  kam  kam  arcantah    prāpnuyur  mānavāh  shubham

 

3     ko  dharmah  sarva-dharmānām    bhavatah  paramo  matah

kim  japan  mucyate  jantur    janma-samsāra-bandhanāt

 

shri   bhīshma  uvāca

4     jagat-prabhum  deva-devam    anantam  purushottamam

stuvan  nāma-sahasrena    purushah  satat'otthitah

 

5     tame'va  cā'rcayan  nityam    bhaktyā  purusham  avyayam

dhyāyan  stuvan  namasyamsh  ca    yajamānas  tam  eva  ca

 

6     anādi-nidhanam  vishnum    sarva-loka-maheshvaram

lok'ādhyaksham  stuvam  nityam    sarva-duhkhātigo  bhavet

 

7     brahmanyam  sarva-dharmajñam    lokānām  kīrti-vardhanam

loka-nātham  mahad-bhūtam    sarva-bhūta-bhavo'dbhavam

 

8     esha  me  sarva-dharmānām    dharmo'dhikatamo  matah

yad  bhaktyā  pundarik'āksham    stavair  arcen  narah  sadā

 

9     paramam  yo  mahat  tejah    paramam  yo  mahat  tapah

paramam  yo  mahad  brahma    paramam  yah  parāyanam

 

10   pavitrānām  pavitram  yo    mangalānām  ca  mangalam

daivatam  daivatānām  ca    bhūtānām  yo'vyayah  pitā

 

11   yatah  sarvāni  bhūtāni   bhavanty'ādi  yugāgame

yasmimsh  ca  pralayam  yānti    punareva  yuga-kshaye

 

12   tasya  loka-pradhānasya    jagan  nāthasya  bhūpate

vishnor  nāma-sahasram  me    shrinu  pāpa-bhay'āpaham

 

13   yāni  nāmāni  gaunāni    vikhyātāni  mahātmanah

rishibhih  pari-gītāni    tāni  vakshyāmi  bhūtaye

 


OM

 

1     vishvam  vishnur  vashat-kāro    bhūta-bhavya-bhavat-prabhuh

bhūtakrid  bhūtabhrid  bhāvo    bhūtātmā  bhūta-bhāvanah.

 

2     pūt ātmā  param ātmā  ca    muktā nām  paramā  gatih

avya yah  purushah  sākshī    kshetrajño'kshara  eva  ca.

 

3     yogo  yoga vidām  netā    pradhāna-purushe'shvarah

nāra simha-vapuh  shrīmān    keshavah  purushottamah.

 

4     sarvah  sharvah  shivah  sthānur    bhūtādir  nidhir  avyayah

sambhavo  bhāvano  bhartā    pra bhavah  prabhur  īshvarah.

 

5     svayambhūh  shambhur  ādityah    pushkarāksho  mahā-svanah

anādi-nidhano  dhātā    vi dhātā  dhātur-uttamah.

 

6     aprameyo  hrishīkeshah    padma-nābho'mara-prabhuh

vishva-karmā  manustvashtā    stavishtah  staviro  dhruvah.

 

7     agrāhyah  shāshvatah  krishno    lohitāksha  pratardanah

prabhūtas-trikakubdhāma    pavitram  mangalam  param.

 

8     īshānah  prānadah  prāno    jyeshtah  shreshtah  prajāpatih

hiranyagarbho  bhūgarbho    mādhavo  madhu-sūdanah.

 

9     īshvaro  vikramī  dhanvī    medhāvī  vikramah  kramah

anuttamo    durādharshah    kritajñah  kritir  ātmavān.

 

10   suresha  sharanam  sharma    vishva-retāh   prajā-bhavah

ahah  samvatsaro  vyālah    pratyayah  sarva-darshanah

 

11   ajah  sarveshvarah  siddhah    siddhih  sarvādir  acyutah

vrishākapir  ameyātmā    sarva-yoga-vinihsritah

 

12   vasur  vasumanāh  satyah    samātmā  sammitah  samah

amogah  pundarīkāksho    vrisha-karmā  vrishākritih

 

13   rudro  bahushirā  babhrur    vishva-yonih  shucishravāh

amritah  shāshvata-sthānur    varāroho  mahā-tapāh

 

14   sarvagah  sarva-vid-bhānur    vishvakseno  janārdanah

vedo  vedavid  avyango    vedāngo  vedavit  kavih

 

15   lokā'dhyakshah  surā'dhyaksho    dharmā'dhyakshah  kritā'kritah

chatur'ātmā  chatur-vyūhash    chatur-damshtrash  chatur-bhujah

 

16   bhrājishnur-bhojanam  bhoktā    sahishnur  jagad-ādijah

anagho  vijayo  jetā    vishva-yonih  punar-vasuh

 

17   upendro  vāmanah  prāmshur    amoghah  shucir  ūrjitah

atīndrah   samgrahah   sargo    dhrit ātmā   ni yamo   yamah

 

18   vedyo  vaidyah  sadā-yogī    vīrahā  mādhavo  madhuh

atīndriyo  mahāmāyo    mahotsāho  mahābalah

 

19   mahābuddhir  mahāviryo    mahāshaktir  mahādyutih

anirdeshyavapuh  shrīmān    ameyātmā  mahādridhrik

 

20   maheshvāso  mahībhartā    shrīnivāsah  satām  gatih

aniruddhah  suranando    govindo  govindām  patih

 

21   marīcir-damano  hamsah    suparno  bhujagottamah

hiranya-nābhah  sutapāh    padmanābhah  prajāpatih

 

22   amrityuh  sarva-drik  simhah    sandhātā   sandhimām  sthirah

ajo  durmarshanah  shāstā    vishrut'ātmā  sur'ārihā

 

23   gurur  gurutamo  dhāma    satyah  satya-parākramah

nimisho'nimisah  sragvī    vācaspatir  udāradhīh

 

24   agranīr   grāmanīh  shrīmān    nyāyo  netā  samīranah

sahasra-mūrdhā  vishvātmā    sahasrākshah  sahasrapāt

 

25   āvartano  nivrittātmā    samvritah  sampramardanah

ahah  samvartako  vahnir    anilo  dharanī-dharah

 

26   suprasādah  prasannātmā    vishva-dhrig  vishva-bhug  vibhuh

sat-kartā  sat-kritah  sādhur    jahnur  nārāyano  narah

 

27   asamkhyeyo'  pramey'ātmā    vishishtah  shishtakric  chucih

siddhārthah   siddha-samkalpah    siddhidah  siddhi-sādhanah

 

28   vrishāhī  vrishabho  vishnur    vrishaparvā  vrishodarah

vardhano  vardhamānash  ca    viviktah  shruti-sāgarah

 

29   subhujo  durdharo  vagmī    mahendro  vasudo  vasuh

naikarūpo  brihad-rūpah    shipivishtah  prakāshanah

 

30   ojas  tejo  dyuti-dharah    prakās'ātmā  pratāpanah

riddhah  spashtāksharo  mantrash    candrāmshur  bhāskara-dyutih

 

31   amritāmshū'dbhavo  bhānuh    shashabinduh  sureshvarah

aushadham  jagatah  setuh    satya-dharma-parākramah

 

32   bhūta-bhavya-bhavan-nāthah    pavanah  pāvano'nalah

kāmahā  kāmakrit  kāntah    kāmah  kāmapradah  prabhuh

 

33   yugādikrid  yugāvarto    naikamāyo  mahāshanah

adrishyo  vyakta-rūpash  ca    sahasrajid  anantajit

 

34   ishto'vishishtah  shishteshtah    shikhandī  nahusho  vrishah

krodhahā'krodhakrit  kartā    vishva-bāhur  mahīdharah

 

35   acyutah  prathitah  prānah    prānado  vāsavānujah

apām-nidhir  adhishthānam    apramattah  pratishthitah

 

36   skandah  skanda-dharo  dhuryo    varado  vāyuvāhanah

vāsudevo  brihad-bhānur-ādidevah  purandarah

 

37   ashokas  tāranas  tārah    shūrah  shaurir  janeshvarah

anukūlah  shatāvartah    padmī  padma-nibhekshanah

 

38   padmanābho'ravindākshah    padmagarbhah  sharīrabhrit

maharddhir  riddho  vriddhātmā    mahāksho  garuda-dhvajah

 

39   atulah  sharabho  bhīmah    samayajño  havirharih

sarvalakshana  lakshanyo    lakshmīvān  samitiñjayah

 

40   viksharo  rohito  mārgo    hetur-dāmodarah  sahah

mahīdharo  mahābhāgo    vegavān  amitāshanah

 

41   udbhavah  kshobhano  devah    shrīgarbhah  parameshvarah

karanam  kāranam  kartā    vikartā  gahano  guhah

 

42   vyavasāyo  vyavasthānah    samsthānah  sthānado  dhruvah

pararddhih  parama-spashtas    tushtah  pushtah  shubhekshanah

 

43      rāmo  virāmo  virajo    mārgo  neyo  nayo'nayah

vīrah  shaktimatām  shrestho    dharmo  dharma-vid  uttamah

 

44   vaikunthah  purushah  prānah    prānadah  pranavah  prithuh

hiranya-garbhah  shatrughno    vyāpto  vāyur  adhokshajah

 

45   rituh  sudarshanah  kālah    parameshthī  parigrahah

ugrah samvatsaro  daksho    vishrāmo  vishva-dakshinah

 

46   vistārah sthāvara-sthanuh    pramānam  bījam  avyayam

artho'nartho  mahākosho    mahābhogo mahādhanah

 

47   anirvinnah  sthavishtho'bhur    dharma-yūpo  mahā-makhah

nakshatra-nemir  nakshatrī    kshamah  kshāmah  samīhanah

 

48   yajña  ijyo  mahejyash  ca    kratuh  satram  satamgatih

sarvadarshi  vimuktātmā    sarvajño  jñānam-uttamam

 

49   suvratah  sumukhah  sūkshmah    sughoshah  sukhadah  suhrit

manoharo  jita-krodho    vīrabahur  vidāranah

 

50   svāpanah  svavasho  vyāpī    naikātmā  naika-karma-krit

vatsaro  vatsalo  vatsī    ratna-garbho  dhaneshvarah

 

51   dharmagub  dharmakrid  dharmī    sad-asat  ksharam  aksharam

avijñātā  sahashrāmshur    vidhātā  krita-lakshanah

 

52   gabhasti-nemih  sattvashthah    simho  bhūta-maheshvarah

ādidevo  mahādevo    devesho  devabhrid-guruh

 

53   uttaro  gopatir  goptā    jñānagamyah  purātanah

sharīra-bhūta-bhrid  bhoktā    kapīndro  bhūridakshinah

 

54   somapo'mritapah  somah    purujit  purusattamah

vinayo  jayah  satyasandho    dāshārhah  sāttvatāmpatih

 

55   jīvo  vinayitā-sākshī    mukundo'mitavikramah

ambhonidhir  anantātmā    maho'dadhishayo'ntakah

 

56   ajo  mahārhah  svābhāvyo    jitāmitrah  pramodanah

ānando  nandano  nandah    satya-dharmā  trivikramah

 

57   maharshih  kapilācāryah    kritajño  medinī-patih

tripadas  tridashādhyaksho    mahāsringah  kritāntakrit

 

58   mahāvarāho  govindah    sushenah  kanakāngadī

guhyo  gabhīro  gahano    guptash  cakra-gadādharah

 

59   vedhāh  svāngo'jitah  krishno    dridhah  samkarshano'cyutah

varuno  vāruno  vrikshah    pushkarāksho  mahāmanāh

 

60   bhagavān  bhagahā'nandī    vanamālī  halāyudhah

ādityo  jyotir-ādityah    sahishnur  gatisattamah

 

61      sudhanvā-khandaparashur  -  dāruno  dravinapradah

divah-sprik  sarva-drig  vyāso    vācaspatir  ayonijah

 

62      trisāmā  sāmagah  sāma    nirvānam  bheshajam  bhishak

sanyāsakric  chamah  shānto    nishthā  shāntih  parāyanam

 

63   shubhāngah  shāntidah  srashtā    kumudah  kuvaleshayah

gohito  gopatir  goptā    vrishabhāksho  vrishapriyah

 

64   anivartī  nivrittātmā    samksheptā  kshema-kric  chivah

shrīvatsa-vakshāh  shrīvāsah    shrīpatih  shrīmatām-varah

 

65   shrīdah  shrīshah  shrīnivāsah    shrīnidhih  shrī-vibhāvanah

shrīdharah  shrīkarah  shreyah    shrīmān  loka-tray'āshrayah

 

66   svakshah  svangah  shatānando    nandir  jyotir-ganeshvarah

vijitātmā'vidheyātmā    satkīrtic  chinna-samshayah

 

67      udīrnah  sarvatash-cakshur  -  anīshah  shāshvata-sthirah

bhushayo  bhūshano  bhūtir    vishokah  shoka-nāshanah

 

68   arcishmān  arcitah  kumbho    vishuddhātmā  vishodhanah

aniruddho'pratirathah    pradyumno'mita-vikramah

 

69   kālanemi-nihā  vīrah    shaurih  shūra-janeshvarah

trilokātmā  trilokeshah    keshavah  keshihā  harih

 

70   kāmadevah  kāmapālah    kāmī  kāntah  kritāgamah

anirdeshya-vapur  vishnur    viro'nanto  dhanamjayah

 

71   brahmanyo  brahmakrid-brahmā    brahma  brahma-vivardhanah

brahmavid  brāhmano  brahmī    brahmajño  brāhmana-priyāh

 

72   mahākramo  mahākarmā    mahātejā  mahoragah

mahākratur  mahāyajvā    mahāyajño  mahāhavih

 

73   stavyah  stavapriyah  stotram    stutih  stotā  ranapriyah

pūrnah  pūrayitā  punyah    punyakīrtir  anāmayah

 

74   manojavas  tīrthakaro    vasuretā  vasupradah

vasuprado  vāsudevo    vasur  vasumanā  havih

 

75   sadgatih  sat-kritih  sattā    sad-bhūtih  sat-parāyanah

shūrasheno  yadushreshthah    sannivāsah  suyāmunah

 

76   bhūt'āvāso  vāsudevah    sarvāsu-nilayo'nalah

darpahā  darpado  dripto    durdharo'thā'parājitah

 

77   vishvamūrtir  mahāmūrtir    dīptamūrtir  amūrtimān

anekamūrtir  avyaktah    shatamūrtih  shatānanah

 

78   eko  naikah  savah  kah  kim    yat  tat  padam-anuttamam

lokabandhur  lokanātho    mādhavo  bhaktavatsalah

 

79   suvarna  varno  hemāngo    varāngash  candanāngadī

vīrahā  vishamah  shūnyo    ghritāshīr  acalash  calah

 

80   amāni  mānado  mānyo    lokasvāmī  triloka-dhrik

sumedhā  medhajo  dhanyah    satyamedhā  dharādharah

 

81   tejovrisho  dyuti-dharah    sarva-shastra-bhritām-varah

pragraho  nigraho  vyagro    naikashringo  gadāgrajah

 

82   caturmūrtish  caturbāhush    caturvyūhash  caturgatih

caturātmā  caturbhāvash    caturvedavid  ekapāt

 

83   samāvarto'nivrittātmā    durjayo  duratikramah

durlabho  durgamo  durgo    durāvāso  durārihā

 

84   shubhāngo  lokasārangah    sutantus  tantu-vardhanah

indrakarmā  mahākarmā    kritakarmā  kritāgamah

 

85   udbhavah  sundarah  sundo    ratnanābhah  sulocanah

arko  vājasanah  sringī    jayantah  sarva-vij-jayī

 

86   suvarna-bindur-akshobhyah    sarva-vāgīshvar'eshvarah

mahāhrado  mahā-garto    mahā-bhūto  mahā-nidhih

 

87   kumudah  kundarah  kundah    parjanyah  pāvano'nilah

amritāsho'mritavapuh    sarvajñah  sarvato-mukhah

 

88   sulabhah  suvratah  siddhah    shatru-jic  chatru-tāpanah

nyagrodh-o'dumbaro'shvatthash    cānū-rāndhra-nishūdhanah

 

89   sahasrācih  sapta-jihvah    sapt'aidhāh  sapta-vāhanah

amūrtir  anagho'cintyo    bhayakrid  bhaya-nāshanah

 

90   anur  brihat  krishah  sthūlo    gunabrin  nirguno  mahān

adhritah  svadhritah  svāsyah    prāgvamsho  vamsha-vardhanah

 

91   bhāra-bhrit  kathito  yogī    yogīshah  sarva-kāmadah

āshramah  shramanah  kshāmah    suparno  vāyu-vāhanah

 

92   dhanurdharo  dhanurvedo    dando  damayitā  damah

aparājitah  sarvasaho    niyantā-niyamo'yamah

 

93   sattvavān  sāttvikah  satyah    satya-dharma-parāyanah

abhiprāyah  priyārho'rhah    priyakrit   prītivardhanah

 

94   vihāya-sagatir  jyotih    surucir  huta-bhug  vibhuh

ravir  virocanah  sūryah    savitā  ravilocanah

 

95   ananto  huta-bhug  bhoktā    sukhado  naikajo'grajah

anirvinnah  sadāmarshī    lokādhishthānam  adbhutah

 

96   sanāt  sanātana-tamah    kapilah  kapir  avyayah

svastidah  svastikrit  svasti    svastibhuk  svasti-dakshinah

 

97   araudrah  kundalī cakrī    vikramy-ūrjita-shāsanah

shabdātigah  shabdasahah    shishirah  sharvarī-karah

 

98   akrūrah  peshalo  daksho    dakshinah  kshaminām  varah

vidvattamo  vītabhayah    punya-shravana-kīrtanah

 

99   uttārano  dushkritihā    punyo  duh-svapna-nāshanah

vīrahā  rakshanah  santo    jīvanah  paryavasthitah

 

100 ananta-rūpo'nanta-shrir    jitamanyur  bhayāpahah

caturashro  gabhīrātmā    vidisho  vyādisho  dishah

 

101 anādir  bhūrbhuvo  lakshmih    suvīro  rucir'āngadah

janano  janajanmādir    bhīmo  bhīma-parākramah

 

102 adhāranilayo'dhātā    pushpahāsah  prajāgarah

ūrdhvagah  sat-pathācārah    prānadah  pranavah  panah

 

103 pramānam  prananilayah    prānabhrit  prānajīvanah

tattvam  tattvavid  ekātmā    janma-mrityu-jarātigah

 

104 bhūrbhuvah  svastarus-tārah    savitā  prapitāmahah

yajño  yajña-patir-yajvā    yajñāngo  yajña-vāhanah

 

105 yajñabhrid  yajñakrid  yajñī    yajñabhug  yajñasādhanah

yajñ'āntakrid  yajñaguhya    manna  mannāda  eva  ca

 

106 ātmayonih  svayamjāto    vaikhānah  sāmagāyanah

devakī-nandanah  srashtā    kshitīshah  pāpanāshanah

 

107 shamkhabrin  nandakī  cakrī    shārngadhanvā  gadādharah

rathānga  pānir  akshobhyah    sarva-praharan'āyudhah

 

sarvapraharanāyudha  om  namah  iti

 

108 vanamālī  gadī  shārngī    shankhī  cakrī  ca  nandakī

shrīmān  nārāyano  vishnur   -   vāsudevo'bhirakshatu

 


 

CONCLUDING VERSES

 

 

1     itīdam  kīrtanīyasya    keshavasya  mahātmanah

nāmnām  sahasram  divyānām    asheshena  prakīrtitam

 

2     ya  idam  shrunuyān  nityam    yashc'āpi  parikīrtayet

nā'shubham  prāpnuyāt  kiñcit    so'mutr'eha  ca  mānavah

 

3     bhaktimān yah  sadotthāya    shucis-tadgata  mānasah

sahasram  vāsudevasya    nāmnām  etat  prakīrtayet

 

4     yashah  prāpnoti  vipulam    jñāti-prādhānyam  eva  ca

acalām  shriyam  āpnoti    shreyah  prāpnoty'anuttamam

 

5     na  bhayam  kvacid  āpnoti    vīryam  tejash  ca  vindati

bhavaty'arogo  dyutimān    bala-rūpa-gunānvitah

 

6     vāsudev'āshrayo  martyo    vāsudeva-parāyanah

sarva-pāpa-vishudhātmā    yāti  brahma-sanātanam

 

7     imam  stavam  adhīyānah    shraddhā-bhakti-samanvitah

yujyet  ātma-sukha-kshānti   -   shrī-dhriti-smriti-kīrtibhih

 

8     sarv'āgamānām  ācārah    prathamam  parikalpate

ācāra-prabhavo  dharmo    dharmasya  prabhur  acyutah

      

9     rishayah  pitaro  devā    mahābhūtāni  dhātavah

jangam'ājangamam  cedam    jagan  nārayan'odbhavam

 

10   yogo  jñānam  tathā  sāmkhyam    vidyāh  shilpādi  karma  ca

vedāh  shāstrāni  vijñānam    etat  sarvam  janārdanāt

 

11   eko  vishnur  mahad-bhūtam    prithak-bhūtāny'anekashah

trīmllokān  vyāpya  bhūtāmā    bhunkte  vishva-bhug  avyayah

 

12   imam  stavam  bhagavato    vishnor  vyāsena  kīrtitam

pathed  ya  icchet  purushah    shreyah  prāptum  sukhāni  ca

 

13   vishveshvaram  ajam  devam    jagatah  prabhav'āpyayam

bhajanti  ye  pushkarāksham    na  te  yānti  parābhavam

 

na    te    yānti    parābhavam

om  namah  iti